Declension table of ?kṣamitavat

Deva

MasculineSingularDualPlural
Nominativekṣamitavān kṣamitavantau kṣamitavantaḥ
Vocativekṣamitavan kṣamitavantau kṣamitavantaḥ
Accusativekṣamitavantam kṣamitavantau kṣamitavataḥ
Instrumentalkṣamitavatā kṣamitavadbhyām kṣamitavadbhiḥ
Dativekṣamitavate kṣamitavadbhyām kṣamitavadbhyaḥ
Ablativekṣamitavataḥ kṣamitavadbhyām kṣamitavadbhyaḥ
Genitivekṣamitavataḥ kṣamitavatoḥ kṣamitavatām
Locativekṣamitavati kṣamitavatoḥ kṣamitavatsu

Compound kṣamitavat -

Adverb -kṣamitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria