Declension table of ?kṣamiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣamiṣyantī kṣamiṣyantyau kṣamiṣyantyaḥ
Vocativekṣamiṣyanti kṣamiṣyantyau kṣamiṣyantyaḥ
Accusativekṣamiṣyantīm kṣamiṣyantyau kṣamiṣyantīḥ
Instrumentalkṣamiṣyantyā kṣamiṣyantībhyām kṣamiṣyantībhiḥ
Dativekṣamiṣyantyai kṣamiṣyantībhyām kṣamiṣyantībhyaḥ
Ablativekṣamiṣyantyāḥ kṣamiṣyantībhyām kṣamiṣyantībhyaḥ
Genitivekṣamiṣyantyāḥ kṣamiṣyantyoḥ kṣamiṣyantīnām
Locativekṣamiṣyantyām kṣamiṣyantyoḥ kṣamiṣyantīṣu

Compound kṣamiṣyanti - kṣamiṣyantī -

Adverb -kṣamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria