सुबन्तावली ?क्षमिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षमिष्यमाणः क्षमिष्यमाणौ क्षमिष्यमाणाः
सम्बोधनम्क्षमिष्यमाण क्षमिष्यमाणौ क्षमिष्यमाणाः
द्वितीयाक्षमिष्यमाणम् क्षमिष्यमाणौ क्षमिष्यमाणान्
तृतीयाक्षमिष्यमाणेन क्षमिष्यमाणाभ्याम् क्षमिष्यमाणैः क्षमिष्यमाणेभिः
चतुर्थीक्षमिष्यमाणाय क्षमिष्यमाणाभ्याम् क्षमिष्यमाणेभ्यः
पञ्चमीक्षमिष्यमाणात् क्षमिष्यमाणाभ्याम् क्षमिष्यमाणेभ्यः
षष्ठीक्षमिष्यमाणस्य क्षमिष्यमाणयोः क्षमिष्यमाणानाम्
सप्तमीक्षमिष्यमाणे क्षमिष्यमाणयोः क्षमिष्यमाणेषु

समास क्षमिष्यमाण

अव्यय ॰क्षमिष्यमाणम् ॰क्षमिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria