Declension table of ?kṣamayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣamayitavyā kṣamayitavye kṣamayitavyāḥ
Vocativekṣamayitavye kṣamayitavye kṣamayitavyāḥ
Accusativekṣamayitavyām kṣamayitavye kṣamayitavyāḥ
Instrumentalkṣamayitavyayā kṣamayitavyābhyām kṣamayitavyābhiḥ
Dativekṣamayitavyāyai kṣamayitavyābhyām kṣamayitavyābhyaḥ
Ablativekṣamayitavyāyāḥ kṣamayitavyābhyām kṣamayitavyābhyaḥ
Genitivekṣamayitavyāyāḥ kṣamayitavyayoḥ kṣamayitavyānām
Locativekṣamayitavyāyām kṣamayitavyayoḥ kṣamayitavyāsu

Adverb -kṣamayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria