सुबन्तावली ?क्षमयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षमयितव्यम् क्षमयितव्ये क्षमयितव्यानि
सम्बोधनम्क्षमयितव्य क्षमयितव्ये क्षमयितव्यानि
द्वितीयाक्षमयितव्यम् क्षमयितव्ये क्षमयितव्यानि
तृतीयाक्षमयितव्येन क्षमयितव्याभ्याम् क्षमयितव्यैः
चतुर्थीक्षमयितव्याय क्षमयितव्याभ्याम् क्षमयितव्येभ्यः
पञ्चमीक्षमयितव्यात् क्षमयितव्याभ्याम् क्षमयितव्येभ्यः
षष्ठीक्षमयितव्यस्य क्षमयितव्ययोः क्षमयितव्यानाम्
सप्तमीक्षमयितव्ये क्षमयितव्ययोः क्षमयितव्येषु

समास क्षमयितव्य

अव्यय ॰क्षमयितव्यम् ॰क्षमयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria