Declension table of ?kṣamayitavya

Deva

NeuterSingularDualPlural
Nominativekṣamayitavyam kṣamayitavye kṣamayitavyāni
Vocativekṣamayitavya kṣamayitavye kṣamayitavyāni
Accusativekṣamayitavyam kṣamayitavye kṣamayitavyāni
Instrumentalkṣamayitavyena kṣamayitavyābhyām kṣamayitavyaiḥ
Dativekṣamayitavyāya kṣamayitavyābhyām kṣamayitavyebhyaḥ
Ablativekṣamayitavyāt kṣamayitavyābhyām kṣamayitavyebhyaḥ
Genitivekṣamayitavyasya kṣamayitavyayoḥ kṣamayitavyānām
Locativekṣamayitavye kṣamayitavyayoḥ kṣamayitavyeṣu

Compound kṣamayitavya -

Adverb -kṣamayitavyam -kṣamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria