Declension table of ?kṣamayitavya

Deva

MasculineSingularDualPlural
Nominativekṣamayitavyaḥ kṣamayitavyau kṣamayitavyāḥ
Vocativekṣamayitavya kṣamayitavyau kṣamayitavyāḥ
Accusativekṣamayitavyam kṣamayitavyau kṣamayitavyān
Instrumentalkṣamayitavyena kṣamayitavyābhyām kṣamayitavyaiḥ kṣamayitavyebhiḥ
Dativekṣamayitavyāya kṣamayitavyābhyām kṣamayitavyebhyaḥ
Ablativekṣamayitavyāt kṣamayitavyābhyām kṣamayitavyebhyaḥ
Genitivekṣamayitavyasya kṣamayitavyayoḥ kṣamayitavyānām
Locativekṣamayitavye kṣamayitavyayoḥ kṣamayitavyeṣu

Compound kṣamayitavya -

Adverb -kṣamayitavyam -kṣamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria