Declension table of ?kṣamayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣamayiṣyat kṣamayiṣyantī kṣamayiṣyatī kṣamayiṣyanti
Vocativekṣamayiṣyat kṣamayiṣyantī kṣamayiṣyatī kṣamayiṣyanti
Accusativekṣamayiṣyat kṣamayiṣyantī kṣamayiṣyatī kṣamayiṣyanti
Instrumentalkṣamayiṣyatā kṣamayiṣyadbhyām kṣamayiṣyadbhiḥ
Dativekṣamayiṣyate kṣamayiṣyadbhyām kṣamayiṣyadbhyaḥ
Ablativekṣamayiṣyataḥ kṣamayiṣyadbhyām kṣamayiṣyadbhyaḥ
Genitivekṣamayiṣyataḥ kṣamayiṣyatoḥ kṣamayiṣyatām
Locativekṣamayiṣyati kṣamayiṣyatoḥ kṣamayiṣyatsu

Adverb -kṣamayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria