सुबन्तावली ?क्षमयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षमयिष्यन् क्षमयिष्यन्तौ क्षमयिष्यन्तः
सम्बोधनम्क्षमयिष्यन् क्षमयिष्यन्तौ क्षमयिष्यन्तः
द्वितीयाक्षमयिष्यन्तम् क्षमयिष्यन्तौ क्षमयिष्यतः
तृतीयाक्षमयिष्यता क्षमयिष्यद्भ्याम् क्षमयिष्यद्भिः
चतुर्थीक्षमयिष्यते क्षमयिष्यद्भ्याम् क्षमयिष्यद्भ्यः
पञ्चमीक्षमयिष्यतः क्षमयिष्यद्भ्याम् क्षमयिष्यद्भ्यः
षष्ठीक्षमयिष्यतः क्षमयिष्यतोः क्षमयिष्यताम्
सप्तमीक्षमयिष्यति क्षमयिष्यतोः क्षमयिष्यत्सु

समास क्षमयिष्यत्

अव्यय ॰क्षमयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria