Declension table of ?kṣamayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣamayiṣyantī kṣamayiṣyantyau kṣamayiṣyantyaḥ
Vocativekṣamayiṣyanti kṣamayiṣyantyau kṣamayiṣyantyaḥ
Accusativekṣamayiṣyantīm kṣamayiṣyantyau kṣamayiṣyantīḥ
Instrumentalkṣamayiṣyantyā kṣamayiṣyantībhyām kṣamayiṣyantībhiḥ
Dativekṣamayiṣyantyai kṣamayiṣyantībhyām kṣamayiṣyantībhyaḥ
Ablativekṣamayiṣyantyāḥ kṣamayiṣyantībhyām kṣamayiṣyantībhyaḥ
Genitivekṣamayiṣyantyāḥ kṣamayiṣyantyoḥ kṣamayiṣyantīnām
Locativekṣamayiṣyantyām kṣamayiṣyantyoḥ kṣamayiṣyantīṣu

Compound kṣamayiṣyanti - kṣamayiṣyantī -

Adverb -kṣamayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria