Declension table of ?kṣamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣamayiṣyamāṇā kṣamayiṣyamāṇe kṣamayiṣyamāṇāḥ
Vocativekṣamayiṣyamāṇe kṣamayiṣyamāṇe kṣamayiṣyamāṇāḥ
Accusativekṣamayiṣyamāṇām kṣamayiṣyamāṇe kṣamayiṣyamāṇāḥ
Instrumentalkṣamayiṣyamāṇayā kṣamayiṣyamāṇābhyām kṣamayiṣyamāṇābhiḥ
Dativekṣamayiṣyamāṇāyai kṣamayiṣyamāṇābhyām kṣamayiṣyamāṇābhyaḥ
Ablativekṣamayiṣyamāṇāyāḥ kṣamayiṣyamāṇābhyām kṣamayiṣyamāṇābhyaḥ
Genitivekṣamayiṣyamāṇāyāḥ kṣamayiṣyamāṇayoḥ kṣamayiṣyamāṇānām
Locativekṣamayiṣyamāṇāyām kṣamayiṣyamāṇayoḥ kṣamayiṣyamāṇāsu

Adverb -kṣamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria