Declension table of ?kṣamayantī

Deva

FeminineSingularDualPlural
Nominativekṣamayantī kṣamayantyau kṣamayantyaḥ
Vocativekṣamayanti kṣamayantyau kṣamayantyaḥ
Accusativekṣamayantīm kṣamayantyau kṣamayantīḥ
Instrumentalkṣamayantyā kṣamayantībhyām kṣamayantībhiḥ
Dativekṣamayantyai kṣamayantībhyām kṣamayantībhyaḥ
Ablativekṣamayantyāḥ kṣamayantībhyām kṣamayantībhyaḥ
Genitivekṣamayantyāḥ kṣamayantyoḥ kṣamayantīnām
Locativekṣamayantyām kṣamayantyoḥ kṣamayantīṣu

Compound kṣamayanti - kṣamayantī -

Adverb -kṣamayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria