Declension table of ?kṣamayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣamayamāṇā kṣamayamāṇe kṣamayamāṇāḥ
Vocativekṣamayamāṇe kṣamayamāṇe kṣamayamāṇāḥ
Accusativekṣamayamāṇām kṣamayamāṇe kṣamayamāṇāḥ
Instrumentalkṣamayamāṇayā kṣamayamāṇābhyām kṣamayamāṇābhiḥ
Dativekṣamayamāṇāyai kṣamayamāṇābhyām kṣamayamāṇābhyaḥ
Ablativekṣamayamāṇāyāḥ kṣamayamāṇābhyām kṣamayamāṇābhyaḥ
Genitivekṣamayamāṇāyāḥ kṣamayamāṇayoḥ kṣamayamāṇānām
Locativekṣamayamāṇāyām kṣamayamāṇayoḥ kṣamayamāṇāsu

Adverb -kṣamayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria