Declension table of ?kṣamayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣamayamāṇam kṣamayamāṇe kṣamayamāṇāni
Vocativekṣamayamāṇa kṣamayamāṇe kṣamayamāṇāni
Accusativekṣamayamāṇam kṣamayamāṇe kṣamayamāṇāni
Instrumentalkṣamayamāṇena kṣamayamāṇābhyām kṣamayamāṇaiḥ
Dativekṣamayamāṇāya kṣamayamāṇābhyām kṣamayamāṇebhyaḥ
Ablativekṣamayamāṇāt kṣamayamāṇābhyām kṣamayamāṇebhyaḥ
Genitivekṣamayamāṇasya kṣamayamāṇayoḥ kṣamayamāṇānām
Locativekṣamayamāṇe kṣamayamāṇayoḥ kṣamayamāṇeṣu

Compound kṣamayamāṇa -

Adverb -kṣamayamāṇam -kṣamayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria