सुबन्तावली ?क्षमयमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षमयमाणः क्षमयमाणौ क्षमयमाणाः
सम्बोधनम्क्षमयमाण क्षमयमाणौ क्षमयमाणाः
द्वितीयाक्षमयमाणम् क्षमयमाणौ क्षमयमाणान्
तृतीयाक्षमयमाणेन क्षमयमाणाभ्याम् क्षमयमाणैः क्षमयमाणेभिः
चतुर्थीक्षमयमाणाय क्षमयमाणाभ्याम् क्षमयमाणेभ्यः
पञ्चमीक्षमयमाणात् क्षमयमाणाभ्याम् क्षमयमाणेभ्यः
षष्ठीक्षमयमाणस्य क्षमयमाणयोः क्षमयमाणानाम्
सप्तमीक्षमयमाणे क्षमयमाणयोः क्षमयमाणेषु

समास क्षमयमाण

अव्यय ॰क्षमयमाणम् ॰क्षमयमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria