Declension table of ?kṣamavatī

Deva

FeminineSingularDualPlural
Nominativekṣamavatī kṣamavatyau kṣamavatyaḥ
Vocativekṣamavati kṣamavatyau kṣamavatyaḥ
Accusativekṣamavatīm kṣamavatyau kṣamavatīḥ
Instrumentalkṣamavatyā kṣamavatībhyām kṣamavatībhiḥ
Dativekṣamavatyai kṣamavatībhyām kṣamavatībhyaḥ
Ablativekṣamavatyāḥ kṣamavatībhyām kṣamavatībhyaḥ
Genitivekṣamavatyāḥ kṣamavatyoḥ kṣamavatīnām
Locativekṣamavatyām kṣamavatyoḥ kṣamavatīṣu

Compound kṣamavati - kṣamavatī -

Adverb -kṣamavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria