सुबन्तावली ?क्षमत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षमन् क्षमन्तौ क्षमन्तः
सम्बोधनम्क्षमन् क्षमन्तौ क्षमन्तः
द्वितीयाक्षमन्तम् क्षमन्तौ क्षमतः
तृतीयाक्षमता क्षमद्भ्याम् क्षमद्भिः
चतुर्थीक्षमते क्षमद्भ्याम् क्षमद्भ्यः
पञ्चमीक्षमतः क्षमद्भ्याम् क्षमद्भ्यः
षष्ठीक्षमतः क्षमतोः क्षमताम्
सप्तमीक्षमति क्षमतोः क्षमत्सु

समास क्षमत्

अव्यय ॰क्षमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria