Declension table of ?kṣamat

Deva

MasculineSingularDualPlural
Nominativekṣaman kṣamantau kṣamantaḥ
Vocativekṣaman kṣamantau kṣamantaḥ
Accusativekṣamantam kṣamantau kṣamataḥ
Instrumentalkṣamatā kṣamadbhyām kṣamadbhiḥ
Dativekṣamate kṣamadbhyām kṣamadbhyaḥ
Ablativekṣamataḥ kṣamadbhyām kṣamadbhyaḥ
Genitivekṣamataḥ kṣamatoḥ kṣamatām
Locativekṣamati kṣamatoḥ kṣamatsu

Compound kṣamat -

Adverb -kṣamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria