Declension table of ?kṣamantī

Deva

FeminineSingularDualPlural
Nominativekṣamantī kṣamantyau kṣamantyaḥ
Vocativekṣamanti kṣamantyau kṣamantyaḥ
Accusativekṣamantīm kṣamantyau kṣamantīḥ
Instrumentalkṣamantyā kṣamantībhyām kṣamantībhiḥ
Dativekṣamantyai kṣamantībhyām kṣamantībhyaḥ
Ablativekṣamantyāḥ kṣamantībhyām kṣamantībhyaḥ
Genitivekṣamantyāḥ kṣamantyoḥ kṣamantīnām
Locativekṣamantyām kṣamantyoḥ kṣamantīṣu

Compound kṣamanti - kṣamantī -

Adverb -kṣamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria