Declension table of ?kṣamamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣamamāṇā kṣamamāṇe kṣamamāṇāḥ
Vocativekṣamamāṇe kṣamamāṇe kṣamamāṇāḥ
Accusativekṣamamāṇām kṣamamāṇe kṣamamāṇāḥ
Instrumentalkṣamamāṇayā kṣamamāṇābhyām kṣamamāṇābhiḥ
Dativekṣamamāṇāyai kṣamamāṇābhyām kṣamamāṇābhyaḥ
Ablativekṣamamāṇāyāḥ kṣamamāṇābhyām kṣamamāṇābhyaḥ
Genitivekṣamamāṇāyāḥ kṣamamāṇayoḥ kṣamamāṇānām
Locativekṣamamāṇāyām kṣamamāṇayoḥ kṣamamāṇāsu

Adverb -kṣamamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria