सुबन्तावली ?क्षमालिङ्गात्मपीडावत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षमालिङ्गात्मपीडावान् क्षमालिङ्गात्मपीडावन्तौ क्षमालिङ्गात्मपीडावन्तः
सम्बोधनम्क्षमालिङ्गात्मपीडावन् क्षमालिङ्गात्मपीडावन्तौ क्षमालिङ्गात्मपीडावन्तः
द्वितीयाक्षमालिङ्गात्मपीडावन्तम् क्षमालिङ्गात्मपीडावन्तौ क्षमालिङ्गात्मपीडावतः
तृतीयाक्षमालिङ्गात्मपीडावता क्षमालिङ्गात्मपीडावद्भ्याम् क्षमालिङ्गात्मपीडावद्भिः
चतुर्थीक्षमालिङ्गात्मपीडावते क्षमालिङ्गात्मपीडावद्भ्याम् क्षमालिङ्गात्मपीडावद्भ्यः
पञ्चमीक्षमालिङ्गात्मपीडावतः क्षमालिङ्गात्मपीडावद्भ्याम् क्षमालिङ्गात्मपीडावद्भ्यः
षष्ठीक्षमालिङ्गात्मपीडावतः क्षमालिङ्गात्मपीडावतोः क्षमालिङ्गात्मपीडावताम्
सप्तमीक्षमालिङ्गात्मपीडावति क्षमालिङ्गात्मपीडावतोः क्षमालिङ्गात्मपीडावत्सु

समास क्षमालिङ्गात्मपीडावत्

अव्यय ॰क्षमालिङ्गात्मपीडावन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria