Declension table of ?kṣalyamāna

Deva

NeuterSingularDualPlural
Nominativekṣalyamānam kṣalyamāne kṣalyamānāni
Vocativekṣalyamāna kṣalyamāne kṣalyamānāni
Accusativekṣalyamānam kṣalyamāne kṣalyamānāni
Instrumentalkṣalyamānena kṣalyamānābhyām kṣalyamānaiḥ
Dativekṣalyamānāya kṣalyamānābhyām kṣalyamānebhyaḥ
Ablativekṣalyamānāt kṣalyamānābhyām kṣalyamānebhyaḥ
Genitivekṣalyamānasya kṣalyamānayoḥ kṣalyamānānām
Locativekṣalyamāne kṣalyamānayoḥ kṣalyamāneṣu

Compound kṣalyamāna -

Adverb -kṣalyamānam -kṣalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria