Declension table of ?kṣalyamāna

Deva

MasculineSingularDualPlural
Nominativekṣalyamānaḥ kṣalyamānau kṣalyamānāḥ
Vocativekṣalyamāna kṣalyamānau kṣalyamānāḥ
Accusativekṣalyamānam kṣalyamānau kṣalyamānān
Instrumentalkṣalyamānena kṣalyamānābhyām kṣalyamānaiḥ kṣalyamānebhiḥ
Dativekṣalyamānāya kṣalyamānābhyām kṣalyamānebhyaḥ
Ablativekṣalyamānāt kṣalyamānābhyām kṣalyamānebhyaḥ
Genitivekṣalyamānasya kṣalyamānayoḥ kṣalyamānānām
Locativekṣalyamāne kṣalyamānayoḥ kṣalyamāneṣu

Compound kṣalyamāna -

Adverb -kṣalyamānam -kṣalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria