Declension table of ?kṣalya

Deva

NeuterSingularDualPlural
Nominativekṣalyam kṣalye kṣalyāni
Vocativekṣalya kṣalye kṣalyāni
Accusativekṣalyam kṣalye kṣalyāni
Instrumentalkṣalyena kṣalyābhyām kṣalyaiḥ
Dativekṣalyāya kṣalyābhyām kṣalyebhyaḥ
Ablativekṣalyāt kṣalyābhyām kṣalyebhyaḥ
Genitivekṣalyasya kṣalyayoḥ kṣalyānām
Locativekṣalye kṣalyayoḥ kṣalyeṣu

Compound kṣalya -

Adverb -kṣalyam -kṣalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria