Declension table of ?kṣalya

Deva

MasculineSingularDualPlural
Nominativekṣalyaḥ kṣalyau kṣalyāḥ
Vocativekṣalya kṣalyau kṣalyāḥ
Accusativekṣalyam kṣalyau kṣalyān
Instrumentalkṣalyena kṣalyābhyām kṣalyaiḥ kṣalyebhiḥ
Dativekṣalyāya kṣalyābhyām kṣalyebhyaḥ
Ablativekṣalyāt kṣalyābhyām kṣalyebhyaḥ
Genitivekṣalyasya kṣalyayoḥ kṣalyānām
Locativekṣalye kṣalyayoḥ kṣalyeṣu

Compound kṣalya -

Adverb -kṣalyam -kṣalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria