Declension table of ?kṣalitavatī

Deva

FeminineSingularDualPlural
Nominativekṣalitavatī kṣalitavatyau kṣalitavatyaḥ
Vocativekṣalitavati kṣalitavatyau kṣalitavatyaḥ
Accusativekṣalitavatīm kṣalitavatyau kṣalitavatīḥ
Instrumentalkṣalitavatyā kṣalitavatībhyām kṣalitavatībhiḥ
Dativekṣalitavatyai kṣalitavatībhyām kṣalitavatībhyaḥ
Ablativekṣalitavatyāḥ kṣalitavatībhyām kṣalitavatībhyaḥ
Genitivekṣalitavatyāḥ kṣalitavatyoḥ kṣalitavatīnām
Locativekṣalitavatyām kṣalitavatyoḥ kṣalitavatīṣu

Compound kṣalitavati - kṣalitavatī -

Adverb -kṣalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria