Declension table of ?kṣalitavat

Deva

NeuterSingularDualPlural
Nominativekṣalitavat kṣalitavantī kṣalitavatī kṣalitavanti
Vocativekṣalitavat kṣalitavantī kṣalitavatī kṣalitavanti
Accusativekṣalitavat kṣalitavantī kṣalitavatī kṣalitavanti
Instrumentalkṣalitavatā kṣalitavadbhyām kṣalitavadbhiḥ
Dativekṣalitavate kṣalitavadbhyām kṣalitavadbhyaḥ
Ablativekṣalitavataḥ kṣalitavadbhyām kṣalitavadbhyaḥ
Genitivekṣalitavataḥ kṣalitavatoḥ kṣalitavatām
Locativekṣalitavati kṣalitavatoḥ kṣalitavatsu

Adverb -kṣalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria