Declension table of ?kṣalitavat

Deva

MasculineSingularDualPlural
Nominativekṣalitavān kṣalitavantau kṣalitavantaḥ
Vocativekṣalitavan kṣalitavantau kṣalitavantaḥ
Accusativekṣalitavantam kṣalitavantau kṣalitavataḥ
Instrumentalkṣalitavatā kṣalitavadbhyām kṣalitavadbhiḥ
Dativekṣalitavate kṣalitavadbhyām kṣalitavadbhyaḥ
Ablativekṣalitavataḥ kṣalitavadbhyām kṣalitavadbhyaḥ
Genitivekṣalitavataḥ kṣalitavatoḥ kṣalitavatām
Locativekṣalitavati kṣalitavatoḥ kṣalitavatsu

Compound kṣalitavat -

Adverb -kṣalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria