Declension table of ?kṣalita

Deva

NeuterSingularDualPlural
Nominativekṣalitam kṣalite kṣalitāni
Vocativekṣalita kṣalite kṣalitāni
Accusativekṣalitam kṣalite kṣalitāni
Instrumentalkṣalitena kṣalitābhyām kṣalitaiḥ
Dativekṣalitāya kṣalitābhyām kṣalitebhyaḥ
Ablativekṣalitāt kṣalitābhyām kṣalitebhyaḥ
Genitivekṣalitasya kṣalitayoḥ kṣalitānām
Locativekṣalite kṣalitayoḥ kṣaliteṣu

Compound kṣalita -

Adverb -kṣalitam -kṣalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria