Declension table of ?kṣalita

Deva

MasculineSingularDualPlural
Nominativekṣalitaḥ kṣalitau kṣalitāḥ
Vocativekṣalita kṣalitau kṣalitāḥ
Accusativekṣalitam kṣalitau kṣalitān
Instrumentalkṣalitena kṣalitābhyām kṣalitaiḥ kṣalitebhiḥ
Dativekṣalitāya kṣalitābhyām kṣalitebhyaḥ
Ablativekṣalitāt kṣalitābhyām kṣalitebhyaḥ
Genitivekṣalitasya kṣalitayoḥ kṣalitānām
Locativekṣalite kṣalitayoḥ kṣaliteṣu

Compound kṣalita -

Adverb -kṣalitam -kṣalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria