Declension table of ?kṣalayat

Deva

MasculineSingularDualPlural
Nominativekṣalayan kṣalayantau kṣalayantaḥ
Vocativekṣalayan kṣalayantau kṣalayantaḥ
Accusativekṣalayantam kṣalayantau kṣalayataḥ
Instrumentalkṣalayatā kṣalayadbhyām kṣalayadbhiḥ
Dativekṣalayate kṣalayadbhyām kṣalayadbhyaḥ
Ablativekṣalayataḥ kṣalayadbhyām kṣalayadbhyaḥ
Genitivekṣalayataḥ kṣalayatoḥ kṣalayatām
Locativekṣalayati kṣalayatoḥ kṣalayatsu

Compound kṣalayat -

Adverb -kṣalayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria