Declension table of ?kṣalayantī

Deva

FeminineSingularDualPlural
Nominativekṣalayantī kṣalayantyau kṣalayantyaḥ
Vocativekṣalayanti kṣalayantyau kṣalayantyaḥ
Accusativekṣalayantīm kṣalayantyau kṣalayantīḥ
Instrumentalkṣalayantyā kṣalayantībhyām kṣalayantībhiḥ
Dativekṣalayantyai kṣalayantībhyām kṣalayantībhyaḥ
Ablativekṣalayantyāḥ kṣalayantībhyām kṣalayantībhyaḥ
Genitivekṣalayantyāḥ kṣalayantyoḥ kṣalayantīnām
Locativekṣalayantyām kṣalayantyoḥ kṣalayantīṣu

Compound kṣalayanti - kṣalayantī -

Adverb -kṣalayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria