Declension table of ?kṣalanīya

Deva

NeuterSingularDualPlural
Nominativekṣalanīyam kṣalanīye kṣalanīyāni
Vocativekṣalanīya kṣalanīye kṣalanīyāni
Accusativekṣalanīyam kṣalanīye kṣalanīyāni
Instrumentalkṣalanīyena kṣalanīyābhyām kṣalanīyaiḥ
Dativekṣalanīyāya kṣalanīyābhyām kṣalanīyebhyaḥ
Ablativekṣalanīyāt kṣalanīyābhyām kṣalanīyebhyaḥ
Genitivekṣalanīyasya kṣalanīyayoḥ kṣalanīyānām
Locativekṣalanīye kṣalanīyayoḥ kṣalanīyeṣu

Compound kṣalanīya -

Adverb -kṣalanīyam -kṣalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria