Declension table of ?kṣajyamānā

Deva

FeminineSingularDualPlural
Nominativekṣajyamānā kṣajyamāne kṣajyamānāḥ
Vocativekṣajyamāne kṣajyamāne kṣajyamānāḥ
Accusativekṣajyamānām kṣajyamāne kṣajyamānāḥ
Instrumentalkṣajyamānayā kṣajyamānābhyām kṣajyamānābhiḥ
Dativekṣajyamānāyai kṣajyamānābhyām kṣajyamānābhyaḥ
Ablativekṣajyamānāyāḥ kṣajyamānābhyām kṣajyamānābhyaḥ
Genitivekṣajyamānāyāḥ kṣajyamānayoḥ kṣajyamānānām
Locativekṣajyamānāyām kṣajyamānayoḥ kṣajyamānāsu

Adverb -kṣajyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria