Declension table of ?kṣajyamāna

Deva

NeuterSingularDualPlural
Nominativekṣajyamānam kṣajyamāne kṣajyamānāni
Vocativekṣajyamāna kṣajyamāne kṣajyamānāni
Accusativekṣajyamānam kṣajyamāne kṣajyamānāni
Instrumentalkṣajyamānena kṣajyamānābhyām kṣajyamānaiḥ
Dativekṣajyamānāya kṣajyamānābhyām kṣajyamānebhyaḥ
Ablativekṣajyamānāt kṣajyamānābhyām kṣajyamānebhyaḥ
Genitivekṣajyamānasya kṣajyamānayoḥ kṣajyamānānām
Locativekṣajyamāne kṣajyamānayoḥ kṣajyamāneṣu

Compound kṣajyamāna -

Adverb -kṣajyamānam -kṣajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria