Declension table of ?kṣajita

Deva

NeuterSingularDualPlural
Nominativekṣajitam kṣajite kṣajitāni
Vocativekṣajita kṣajite kṣajitāni
Accusativekṣajitam kṣajite kṣajitāni
Instrumentalkṣajitena kṣajitābhyām kṣajitaiḥ
Dativekṣajitāya kṣajitābhyām kṣajitebhyaḥ
Ablativekṣajitāt kṣajitābhyām kṣajitebhyaḥ
Genitivekṣajitasya kṣajitayoḥ kṣajitānām
Locativekṣajite kṣajitayoḥ kṣajiteṣu

Compound kṣajita -

Adverb -kṣajitam -kṣajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria