Declension table of ?kṣajayitavya

Deva

MasculineSingularDualPlural
Nominativekṣajayitavyaḥ kṣajayitavyau kṣajayitavyāḥ
Vocativekṣajayitavya kṣajayitavyau kṣajayitavyāḥ
Accusativekṣajayitavyam kṣajayitavyau kṣajayitavyān
Instrumentalkṣajayitavyena kṣajayitavyābhyām kṣajayitavyaiḥ kṣajayitavyebhiḥ
Dativekṣajayitavyāya kṣajayitavyābhyām kṣajayitavyebhyaḥ
Ablativekṣajayitavyāt kṣajayitavyābhyām kṣajayitavyebhyaḥ
Genitivekṣajayitavyasya kṣajayitavyayoḥ kṣajayitavyānām
Locativekṣajayitavye kṣajayitavyayoḥ kṣajayitavyeṣu

Compound kṣajayitavya -

Adverb -kṣajayitavyam -kṣajayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria