सुबन्तावली ?क्षजयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षजयिष्यत् क्षजयिष्यन्ती क्षजयिष्यती क्षजयिष्यन्ति
सम्बोधनम्क्षजयिष्यत् क्षजयिष्यन्ती क्षजयिष्यती क्षजयिष्यन्ति
द्वितीयाक्षजयिष्यत् क्षजयिष्यन्ती क्षजयिष्यती क्षजयिष्यन्ति
तृतीयाक्षजयिष्यता क्षजयिष्यद्भ्याम् क्षजयिष्यद्भिः
चतुर्थीक्षजयिष्यते क्षजयिष्यद्भ्याम् क्षजयिष्यद्भ्यः
पञ्चमीक्षजयिष्यतः क्षजयिष्यद्भ्याम् क्षजयिष्यद्भ्यः
षष्ठीक्षजयिष्यतः क्षजयिष्यतोः क्षजयिष्यताम्
सप्तमीक्षजयिष्यति क्षजयिष्यतोः क्षजयिष्यत्सु

अव्यय ॰क्षजयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria