Declension table of ?kṣajayantī

Deva

FeminineSingularDualPlural
Nominativekṣajayantī kṣajayantyau kṣajayantyaḥ
Vocativekṣajayanti kṣajayantyau kṣajayantyaḥ
Accusativekṣajayantīm kṣajayantyau kṣajayantīḥ
Instrumentalkṣajayantyā kṣajayantībhyām kṣajayantībhiḥ
Dativekṣajayantyai kṣajayantībhyām kṣajayantībhyaḥ
Ablativekṣajayantyāḥ kṣajayantībhyām kṣajayantībhyaḥ
Genitivekṣajayantyāḥ kṣajayantyoḥ kṣajayantīnām
Locativekṣajayantyām kṣajayantyoḥ kṣajayantīṣu

Compound kṣajayanti - kṣajayantī -

Adverb -kṣajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria