Declension table of ?kṣajayamāna

Deva

NeuterSingularDualPlural
Nominativekṣajayamānam kṣajayamāne kṣajayamānāni
Vocativekṣajayamāna kṣajayamāne kṣajayamānāni
Accusativekṣajayamānam kṣajayamāne kṣajayamānāni
Instrumentalkṣajayamānena kṣajayamānābhyām kṣajayamānaiḥ
Dativekṣajayamānāya kṣajayamānābhyām kṣajayamānebhyaḥ
Ablativekṣajayamānāt kṣajayamānābhyām kṣajayamānebhyaḥ
Genitivekṣajayamānasya kṣajayamānayoḥ kṣajayamānānām
Locativekṣajayamāne kṣajayamānayoḥ kṣajayamāneṣu

Compound kṣajayamāna -

Adverb -kṣajayamānam -kṣajayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria