Declension table of ?kṣajanīya

Deva

NeuterSingularDualPlural
Nominativekṣajanīyam kṣajanīye kṣajanīyāni
Vocativekṣajanīya kṣajanīye kṣajanīyāni
Accusativekṣajanīyam kṣajanīye kṣajanīyāni
Instrumentalkṣajanīyena kṣajanīyābhyām kṣajanīyaiḥ
Dativekṣajanīyāya kṣajanīyābhyām kṣajanīyebhyaḥ
Ablativekṣajanīyāt kṣajanīyābhyām kṣajanīyebhyaḥ
Genitivekṣajanīyasya kṣajanīyayoḥ kṣajanīyānām
Locativekṣajanīye kṣajanīyayoḥ kṣajanīyeṣu

Compound kṣajanīya -

Adverb -kṣajanīyam -kṣajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria