सुबन्तावली ?क्षैमवृद्धीय

Roma

पुमान्एकद्विबहु
प्रथमाक्षैमवृद्धीयः क्षैमवृद्धीयौ क्षैमवृद्धीयाः
सम्बोधनम्क्षैमवृद्धीय क्षैमवृद्धीयौ क्षैमवृद्धीयाः
द्वितीयाक्षैमवृद्धीयम् क्षैमवृद्धीयौ क्षैमवृद्धीयान्
तृतीयाक्षैमवृद्धीयेन क्षैमवृद्धीयाभ्याम् क्षैमवृद्धीयैः क्षैमवृद्धीयेभिः
चतुर्थीक्षैमवृद्धीयाय क्षैमवृद्धीयाभ्याम् क्षैमवृद्धीयेभ्यः
पञ्चमीक्षैमवृद्धीयात् क्षैमवृद्धीयाभ्याम् क्षैमवृद्धीयेभ्यः
षष्ठीक्षैमवृद्धीयस्य क्षैमवृद्धीययोः क्षैमवृद्धीयानाम्
सप्तमीक्षैमवृद्धीये क्षैमवृद्धीययोः क्षैमवृद्धीयेषु

समास क्षैमवृद्धीय

अव्यय ॰क्षैमवृद्धीयम् ॰क्षैमवृद्धीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria