Declension table of ?kṣadyamānā

Deva

FeminineSingularDualPlural
Nominativekṣadyamānā kṣadyamāne kṣadyamānāḥ
Vocativekṣadyamāne kṣadyamāne kṣadyamānāḥ
Accusativekṣadyamānām kṣadyamāne kṣadyamānāḥ
Instrumentalkṣadyamānayā kṣadyamānābhyām kṣadyamānābhiḥ
Dativekṣadyamānāyai kṣadyamānābhyām kṣadyamānābhyaḥ
Ablativekṣadyamānāyāḥ kṣadyamānābhyām kṣadyamānābhyaḥ
Genitivekṣadyamānāyāḥ kṣadyamānayoḥ kṣadyamānānām
Locativekṣadyamānāyām kṣadyamānayoḥ kṣadyamānāsu

Adverb -kṣadyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria