Declension table of ?kṣadyamāna

Deva

NeuterSingularDualPlural
Nominativekṣadyamānam kṣadyamāne kṣadyamānāni
Vocativekṣadyamāna kṣadyamāne kṣadyamānāni
Accusativekṣadyamānam kṣadyamāne kṣadyamānāni
Instrumentalkṣadyamānena kṣadyamānābhyām kṣadyamānaiḥ
Dativekṣadyamānāya kṣadyamānābhyām kṣadyamānebhyaḥ
Ablativekṣadyamānāt kṣadyamānābhyām kṣadyamānebhyaḥ
Genitivekṣadyamānasya kṣadyamānayoḥ kṣadyamānānām
Locativekṣadyamāne kṣadyamānayoḥ kṣadyamāneṣu

Compound kṣadyamāna -

Adverb -kṣadyamānam -kṣadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria