Declension table of ?kṣaditavyā

Deva

FeminineSingularDualPlural
Nominativekṣaditavyā kṣaditavye kṣaditavyāḥ
Vocativekṣaditavye kṣaditavye kṣaditavyāḥ
Accusativekṣaditavyām kṣaditavye kṣaditavyāḥ
Instrumentalkṣaditavyayā kṣaditavyābhyām kṣaditavyābhiḥ
Dativekṣaditavyāyai kṣaditavyābhyām kṣaditavyābhyaḥ
Ablativekṣaditavyāyāḥ kṣaditavyābhyām kṣaditavyābhyaḥ
Genitivekṣaditavyāyāḥ kṣaditavyayoḥ kṣaditavyānām
Locativekṣaditavyāyām kṣaditavyayoḥ kṣaditavyāsu

Adverb -kṣaditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria