Declension table of ?kṣaditavya

Deva

NeuterSingularDualPlural
Nominativekṣaditavyam kṣaditavye kṣaditavyāni
Vocativekṣaditavya kṣaditavye kṣaditavyāni
Accusativekṣaditavyam kṣaditavye kṣaditavyāni
Instrumentalkṣaditavyena kṣaditavyābhyām kṣaditavyaiḥ
Dativekṣaditavyāya kṣaditavyābhyām kṣaditavyebhyaḥ
Ablativekṣaditavyāt kṣaditavyābhyām kṣaditavyebhyaḥ
Genitivekṣaditavyasya kṣaditavyayoḥ kṣaditavyānām
Locativekṣaditavye kṣaditavyayoḥ kṣaditavyeṣu

Compound kṣaditavya -

Adverb -kṣaditavyam -kṣaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria