Declension table of ?kṣaditavya

Deva

MasculineSingularDualPlural
Nominativekṣaditavyaḥ kṣaditavyau kṣaditavyāḥ
Vocativekṣaditavya kṣaditavyau kṣaditavyāḥ
Accusativekṣaditavyam kṣaditavyau kṣaditavyān
Instrumentalkṣaditavyena kṣaditavyābhyām kṣaditavyaiḥ kṣaditavyebhiḥ
Dativekṣaditavyāya kṣaditavyābhyām kṣaditavyebhyaḥ
Ablativekṣaditavyāt kṣaditavyābhyām kṣaditavyebhyaḥ
Genitivekṣaditavyasya kṣaditavyayoḥ kṣaditavyānām
Locativekṣaditavye kṣaditavyayoḥ kṣaditavyeṣu

Compound kṣaditavya -

Adverb -kṣaditavyam -kṣaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria