सुबन्तावली ?क्षदिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षदिष्यमाणः क्षदिष्यमाणौ क्षदिष्यमाणाः
सम्बोधनम्क्षदिष्यमाण क्षदिष्यमाणौ क्षदिष्यमाणाः
द्वितीयाक्षदिष्यमाणम् क्षदिष्यमाणौ क्षदिष्यमाणान्
तृतीयाक्षदिष्यमाणेन क्षदिष्यमाणाभ्याम् क्षदिष्यमाणैः क्षदिष्यमाणेभिः
चतुर्थीक्षदिष्यमाणाय क्षदिष्यमाणाभ्याम् क्षदिष्यमाणेभ्यः
पञ्चमीक्षदिष्यमाणात् क्षदिष्यमाणाभ्याम् क्षदिष्यमाणेभ्यः
षष्ठीक्षदिष्यमाणस्य क्षदिष्यमाणयोः क्षदिष्यमाणानाम्
सप्तमीक्षदिष्यमाणे क्षदिष्यमाणयोः क्षदिष्यमाणेषु

समास क्षदिष्यमाण

अव्यय ॰क्षदिष्यमाणम् ॰क्षदिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria