Declension table of ?kṣadanīya

Deva

NeuterSingularDualPlural
Nominativekṣadanīyam kṣadanīye kṣadanīyāni
Vocativekṣadanīya kṣadanīye kṣadanīyāni
Accusativekṣadanīyam kṣadanīye kṣadanīyāni
Instrumentalkṣadanīyena kṣadanīyābhyām kṣadanīyaiḥ
Dativekṣadanīyāya kṣadanīyābhyām kṣadanīyebhyaḥ
Ablativekṣadanīyāt kṣadanīyābhyām kṣadanīyebhyaḥ
Genitivekṣadanīyasya kṣadanīyayoḥ kṣadanīyānām
Locativekṣadanīye kṣadanīyayoḥ kṣadanīyeṣu

Compound kṣadanīya -

Adverb -kṣadanīyam -kṣadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria