Declension table of ?kṣadamānā

Deva

FeminineSingularDualPlural
Nominativekṣadamānā kṣadamāne kṣadamānāḥ
Vocativekṣadamāne kṣadamāne kṣadamānāḥ
Accusativekṣadamānām kṣadamāne kṣadamānāḥ
Instrumentalkṣadamānayā kṣadamānābhyām kṣadamānābhiḥ
Dativekṣadamānāyai kṣadamānābhyām kṣadamānābhyaḥ
Ablativekṣadamānāyāḥ kṣadamānābhyām kṣadamānābhyaḥ
Genitivekṣadamānāyāḥ kṣadamānayoḥ kṣadamānānām
Locativekṣadamānāyām kṣadamānayoḥ kṣadamānāsu

Adverb -kṣadamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria